B 368-27 Durgāśrāddhavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 368/27
Title: Durgāśrāddhavidhi
Dimensions: 19.7 x 9.1 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1705
Acc No.: NAK 4/648
Remarks:


Reel No. B 368-27 Inventory No. 20070

Title Durgaśrāddhavidhi

Remarks assigned to the Uḍḍāmaratantra

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.7 x 9.1 cm

Folios 3

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ

Date of Copying ŚS 1705

Place of Deposit NAK

Accession No. 4/648

Manuscript Features

Excerpts

Beginning

śrīḥ || ||

śrīkṛṣṇacaraṇan naumi jagdānandakārakam ||

yasya prāsādād duṣṭo pi pāraṃ yāti mahodadheḥ || 1 ||

sāmadānādibhir yukto rājanītivicakṣaṇaḥ ||

bṛddhasevī bṛddhamānyo rājā pālati(!) medinīṃ ||

rājñaḥ kartavyatā coktā navadhā tantrabhedataḥ ||

paṃcamasya tu bhedotra grahaṇaṃ rakṣaṇaṃ mataṃ ||

ubhye tu prakāre tra durgaśrāddhaṃ vidhīyate || (fol. 1v1–4)

End

iti saṃkalpya pra[[tha]]me hni kṛtakṣauraḥ pañcabrāhmaṇayuto haviṣyāśī nānātaṃtramantraviśārado(!) sarva[[to]]bhadramaṇḍale durgādevī prapūja[naṃ] kuryāt || pūjanakramas tu uḍḍāmaratantre draṣṭavyaḥ ||

durgaśrāddhaṃ daurgadevīpūjanaṃ balidānakaṃ ||

yaḥ karoti sa bhūpālo rājyalakṣmīsamanvitaḥ ||

sarvaśatrukṣayaṃ kṛtvā putrapautrādisaṃyuta[ḥ] ||

diganta(jā)takīrttiḥ san sukhenaidheta bhūtale || (fol. 2v8–3r5)

Colophon

iti ū[ḍḍā]marataṃtre brahmakaśyapasaṃvāde durgaśrāddhavidhiḥ samāptaḥ || ❁ || śubhaṃ || śrīśāke 1705 saṃva (fol. 3r5–6)

Microfilm Details

Reel No. B 368/27

Date of Filming 21-11-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 23-07-2009

Bibliography