B 368-27 Durgāśrāddhavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 368/27
Title: Durgāśrāddhavidhi
Dimensions: 19.7 x 9.1 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1705
Acc No.: NAK 4/648
Remarks:
Reel No. B 368-27 Inventory No. 20070
Title Durgaśrāddhavidhi
Remarks assigned to the Uḍḍāmaratantra
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 19.7 x 9.1 cm
Folios 3
Lines per Folio 8
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ
Date of Copying ŚS 1705
Place of Deposit NAK
Accession No. 4/648
Manuscript Features
Excerpts
Beginning
śrīḥ || ||
śrīkṛṣṇacaraṇan naumi jagdānandakārakam ||
yasya prāsādād duṣṭo pi pāraṃ yāti mahodadheḥ || 1 ||
sāmadānādibhir yukto rājanītivicakṣaṇaḥ ||
bṛddhasevī bṛddhamānyo rājā pālati(!) medinīṃ ||
rājñaḥ kartavyatā coktā navadhā tantrabhedataḥ ||
paṃcamasya tu bhedotra grahaṇaṃ rakṣaṇaṃ mataṃ ||
ubhye tu prakāre tra durgaśrāddhaṃ vidhīyate || (fol. 1v1–4)
End
iti saṃkalpya pra[[tha]]me hni kṛtakṣauraḥ pañcabrāhmaṇayuto haviṣyāśī nānātaṃtramantraviśārado(!) sarva[[to]]bhadramaṇḍale durgādevī prapūja[naṃ] kuryāt || pūjanakramas tu uḍḍāmaratantre draṣṭavyaḥ ||
durgaśrāddhaṃ daurgadevīpūjanaṃ balidānakaṃ ||
yaḥ karoti sa bhūpālo rājyalakṣmīsamanvitaḥ ||
sarvaśatrukṣayaṃ kṛtvā putrapautrādisaṃyuta[ḥ] ||
diganta(jā)takīrttiḥ san sukhenaidheta bhūtale || (fol. 2v8–3r5)
Colophon
iti ū[ḍḍā]marataṃtre brahmakaśyapasaṃvāde durgaśrāddhavidhiḥ samāptaḥ || ❁ || śubhaṃ || śrīśāke 1705 saṃva (fol. 3r5–6)
Microfilm Details
Reel No. B 368/27
Date of Filming 21-11-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 23-07-2009
Bibliography